Top latest Five bhairav kavach Urban news

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।





ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।



ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः read more





Report this wiki page