bhairav kavach Things To Know Before You Buy

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ಅನೇನ ಕವಚೇಶೇನ ರಕ್ಷಾಂ ಕೃತ್ವಾ ದ್ವಿಜೋತ್ತಮಃ





मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

click here किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page